Sanskrit tools

Sanskrit declension


Declension of धन्वयासक dhanvayāsaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वयासकः dhanvayāsakaḥ
धन्वयासकौ dhanvayāsakau
धन्वयासकाः dhanvayāsakāḥ
Vocative धन्वयासक dhanvayāsaka
धन्वयासकौ dhanvayāsakau
धन्वयासकाः dhanvayāsakāḥ
Accusative धन्वयासकम् dhanvayāsakam
धन्वयासकौ dhanvayāsakau
धन्वयासकान् dhanvayāsakān
Instrumental धन्वयासकेन dhanvayāsakena
धन्वयासकाभ्याम् dhanvayāsakābhyām
धन्वयासकैः dhanvayāsakaiḥ
Dative धन्वयासकाय dhanvayāsakāya
धन्वयासकाभ्याम् dhanvayāsakābhyām
धन्वयासकेभ्यः dhanvayāsakebhyaḥ
Ablative धन्वयासकात् dhanvayāsakāt
धन्वयासकाभ्याम् dhanvayāsakābhyām
धन्वयासकेभ्यः dhanvayāsakebhyaḥ
Genitive धन्वयासकस्य dhanvayāsakasya
धन्वयासकयोः dhanvayāsakayoḥ
धन्वयासकानाम् dhanvayāsakānām
Locative धन्वयासके dhanvayāsake
धन्वयासकयोः dhanvayāsakayoḥ
धन्वयासकेषु dhanvayāsakeṣu