| Singular | Dual | Plural |
Nominativo |
धन्वयासकः
dhanvayāsakaḥ
|
धन्वयासकौ
dhanvayāsakau
|
धन्वयासकाः
dhanvayāsakāḥ
|
Vocativo |
धन्वयासक
dhanvayāsaka
|
धन्वयासकौ
dhanvayāsakau
|
धन्वयासकाः
dhanvayāsakāḥ
|
Acusativo |
धन्वयासकम्
dhanvayāsakam
|
धन्वयासकौ
dhanvayāsakau
|
धन्वयासकान्
dhanvayāsakān
|
Instrumental |
धन्वयासकेन
dhanvayāsakena
|
धन्वयासकाभ्याम्
dhanvayāsakābhyām
|
धन्वयासकैः
dhanvayāsakaiḥ
|
Dativo |
धन्वयासकाय
dhanvayāsakāya
|
धन्वयासकाभ्याम्
dhanvayāsakābhyām
|
धन्वयासकेभ्यः
dhanvayāsakebhyaḥ
|
Ablativo |
धन्वयासकात्
dhanvayāsakāt
|
धन्वयासकाभ्याम्
dhanvayāsakābhyām
|
धन्वयासकेभ्यः
dhanvayāsakebhyaḥ
|
Genitivo |
धन्वयासकस्य
dhanvayāsakasya
|
धन्वयासकयोः
dhanvayāsakayoḥ
|
धन्वयासकानाम्
dhanvayāsakānām
|
Locativo |
धन्वयासके
dhanvayāsake
|
धन्वयासकयोः
dhanvayāsakayoḥ
|
धन्वयासकेषु
dhanvayāsakeṣu
|