Sanskrit tools

Sanskrit declension


Declension of धन्वाचार्य dhanvācārya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वाचार्यः dhanvācāryaḥ
धन्वाचार्यौ dhanvācāryau
धन्वाचार्याः dhanvācāryāḥ
Vocative धन्वाचार्य dhanvācārya
धन्वाचार्यौ dhanvācāryau
धन्वाचार्याः dhanvācāryāḥ
Accusative धन्वाचार्यम् dhanvācāryam
धन्वाचार्यौ dhanvācāryau
धन्वाचार्यान् dhanvācāryān
Instrumental धन्वाचार्येण dhanvācāryeṇa
धन्वाचार्याभ्याम् dhanvācāryābhyām
धन्वाचार्यैः dhanvācāryaiḥ
Dative धन्वाचार्याय dhanvācāryāya
धन्वाचार्याभ्याम् dhanvācāryābhyām
धन्वाचार्येभ्यः dhanvācāryebhyaḥ
Ablative धन्वाचार्यात् dhanvācāryāt
धन्वाचार्याभ्याम् dhanvācāryābhyām
धन्वाचार्येभ्यः dhanvācāryebhyaḥ
Genitive धन्वाचार्यस्य dhanvācāryasya
धन्वाचार्ययोः dhanvācāryayoḥ
धन्वाचार्याणाम् dhanvācāryāṇām
Locative धन्वाचार्ये dhanvācārye
धन्वाचार्ययोः dhanvācāryayoḥ
धन्वाचार्येषु dhanvācāryeṣu