| Singular | Dual | Plural |
Nominativo |
धन्वाचार्यः
dhanvācāryaḥ
|
धन्वाचार्यौ
dhanvācāryau
|
धन्वाचार्याः
dhanvācāryāḥ
|
Vocativo |
धन्वाचार्य
dhanvācārya
|
धन्वाचार्यौ
dhanvācāryau
|
धन्वाचार्याः
dhanvācāryāḥ
|
Acusativo |
धन्वाचार्यम्
dhanvācāryam
|
धन्वाचार्यौ
dhanvācāryau
|
धन्वाचार्यान्
dhanvācāryān
|
Instrumental |
धन्वाचार्येण
dhanvācāryeṇa
|
धन्वाचार्याभ्याम्
dhanvācāryābhyām
|
धन्वाचार्यैः
dhanvācāryaiḥ
|
Dativo |
धन्वाचार्याय
dhanvācāryāya
|
धन्वाचार्याभ्याम्
dhanvācāryābhyām
|
धन्वाचार्येभ्यः
dhanvācāryebhyaḥ
|
Ablativo |
धन्वाचार्यात्
dhanvācāryāt
|
धन्वाचार्याभ्याम्
dhanvācāryābhyām
|
धन्वाचार्येभ्यः
dhanvācāryebhyaḥ
|
Genitivo |
धन्वाचार्यस्य
dhanvācāryasya
|
धन्वाचार्ययोः
dhanvācāryayoḥ
|
धन्वाचार्याणाम्
dhanvācāryāṇām
|
Locativo |
धन्वाचार्ये
dhanvācārye
|
धन्वाचार्ययोः
dhanvācāryayoḥ
|
धन्वाचार्येषु
dhanvācāryeṣu
|