Sanskrit tools

Sanskrit declension


Declension of धन्वन् dhanvan, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative धन्वा dhanvā
धन्वानौ dhanvānau
धन्वानः dhanvānaḥ
Vocative धन्वन् dhanvan
धन्वानौ dhanvānau
धन्वानः dhanvānaḥ
Accusative धन्वानम् dhanvānam
धन्वानौ dhanvānau
धन्वनः dhanvanaḥ
Instrumental धन्वना dhanvanā
धन्वभ्याम् dhanvabhyām
धन्वभिः dhanvabhiḥ
Dative धन्वने dhanvane
धन्वभ्याम् dhanvabhyām
धन्वभ्यः dhanvabhyaḥ
Ablative धन्वनः dhanvanaḥ
धन्वभ्याम् dhanvabhyām
धन्वभ्यः dhanvabhyaḥ
Genitive धन्वनः dhanvanaḥ
धन्वनोः dhanvanoḥ
धन्वनाम् dhanvanām
Locative धन्वनि dhanvani
धननि dhanani
धन्वनोः dhanvanoḥ
धन्वसु dhanvasu