Singular | Dual | Plural | |
Nominativo |
धन्वा
dhanvā |
धन्वानौ
dhanvānau |
धन्वानः
dhanvānaḥ |
Vocativo |
धन्वन्
dhanvan |
धन्वानौ
dhanvānau |
धन्वानः
dhanvānaḥ |
Acusativo |
धन्वानम्
dhanvānam |
धन्वानौ
dhanvānau |
धन्वनः
dhanvanaḥ |
Instrumental |
धन्वना
dhanvanā |
धन्वभ्याम्
dhanvabhyām |
धन्वभिः
dhanvabhiḥ |
Dativo |
धन्वने
dhanvane |
धन्वभ्याम्
dhanvabhyām |
धन्वभ्यः
dhanvabhyaḥ |
Ablativo |
धन्वनः
dhanvanaḥ |
धन्वभ्याम्
dhanvabhyām |
धन्वभ्यः
dhanvabhyaḥ |
Genitivo |
धन्वनः
dhanvanaḥ |
धन्वनोः
dhanvanoḥ |
धन्वनाम्
dhanvanām |
Locativo |
धन्वनि
dhanvani धननि dhanani |
धन्वनोः
dhanvanoḥ |
धन्वसु
dhanvasu |