Sanskrit tools

Sanskrit declension


Declension of धन्वन्तरि dhanvantari, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वन्तरिः dhanvantariḥ
धन्वन्तरी dhanvantarī
धन्वन्तरयः dhanvantarayaḥ
Vocative धन्वन्तरे dhanvantare
धन्वन्तरी dhanvantarī
धन्वन्तरयः dhanvantarayaḥ
Accusative धन्वन्तरिम् dhanvantarim
धन्वन्तरी dhanvantarī
धन्वन्तरीन् dhanvantarīn
Instrumental धन्वन्तरिणा dhanvantariṇā
धन्वन्तरिभ्याम् dhanvantaribhyām
धन्वन्तरिभिः dhanvantaribhiḥ
Dative धन्वन्तरये dhanvantaraye
धन्वन्तरिभ्याम् dhanvantaribhyām
धन्वन्तरिभ्यः dhanvantaribhyaḥ
Ablative धन्वन्तरेः dhanvantareḥ
धन्वन्तरिभ्याम् dhanvantaribhyām
धन्वन्तरिभ्यः dhanvantaribhyaḥ
Genitive धन्वन्तरेः dhanvantareḥ
धन्वन्तर्योः dhanvantaryoḥ
धन्वन्तरीणाम् dhanvantarīṇām
Locative धन्वन्तरौ dhanvantarau
धन्वन्तर्योः dhanvantaryoḥ
धन्वन्तरिषु dhanvantariṣu