| Singular | Dual | Plural |
Nominativo |
धन्वन्तरिः
dhanvantariḥ
|
धन्वन्तरी
dhanvantarī
|
धन्वन्तरयः
dhanvantarayaḥ
|
Vocativo |
धन्वन्तरे
dhanvantare
|
धन्वन्तरी
dhanvantarī
|
धन्वन्तरयः
dhanvantarayaḥ
|
Acusativo |
धन्वन्तरिम्
dhanvantarim
|
धन्वन्तरी
dhanvantarī
|
धन्वन्तरीन्
dhanvantarīn
|
Instrumental |
धन्वन्तरिणा
dhanvantariṇā
|
धन्वन्तरिभ्याम्
dhanvantaribhyām
|
धन्वन्तरिभिः
dhanvantaribhiḥ
|
Dativo |
धन्वन्तरये
dhanvantaraye
|
धन्वन्तरिभ्याम्
dhanvantaribhyām
|
धन्वन्तरिभ्यः
dhanvantaribhyaḥ
|
Ablativo |
धन्वन्तरेः
dhanvantareḥ
|
धन्वन्तरिभ्याम्
dhanvantaribhyām
|
धन्वन्तरिभ्यः
dhanvantaribhyaḥ
|
Genitivo |
धन्वन्तरेः
dhanvantareḥ
|
धन्वन्तर्योः
dhanvantaryoḥ
|
धन्वन्तरीणाम्
dhanvantarīṇām
|
Locativo |
धन्वन्तरौ
dhanvantarau
|
धन्वन्तर्योः
dhanvantaryoḥ
|
धन्वन्तरिषु
dhanvantariṣu
|