| Singular | Dual | Plural |
Nominative |
धन्वन्तरिनिघण्टुः
dhanvantarinighaṇṭuḥ
|
धन्वन्तरिनिघण्टू
dhanvantarinighaṇṭū
|
धन्वन्तरिनिघण्टवः
dhanvantarinighaṇṭavaḥ
|
Vocative |
धन्वन्तरिनिघण्टो
dhanvantarinighaṇṭo
|
धन्वन्तरिनिघण्टू
dhanvantarinighaṇṭū
|
धन्वन्तरिनिघण्टवः
dhanvantarinighaṇṭavaḥ
|
Accusative |
धन्वन्तरिनिघण्टुम्
dhanvantarinighaṇṭum
|
धन्वन्तरिनिघण्टू
dhanvantarinighaṇṭū
|
धन्वन्तरिनिघण्टून्
dhanvantarinighaṇṭūn
|
Instrumental |
धन्वन्तरिनिघण्टुना
dhanvantarinighaṇṭunā
|
धन्वन्तरिनिघण्टुभ्याम्
dhanvantarinighaṇṭubhyām
|
धन्वन्तरिनिघण्टुभिः
dhanvantarinighaṇṭubhiḥ
|
Dative |
धन्वन्तरिनिघण्टवे
dhanvantarinighaṇṭave
|
धन्वन्तरिनिघण्टुभ्याम्
dhanvantarinighaṇṭubhyām
|
धन्वन्तरिनिघण्टुभ्यः
dhanvantarinighaṇṭubhyaḥ
|
Ablative |
धन्वन्तरिनिघण्टोः
dhanvantarinighaṇṭoḥ
|
धन्वन्तरिनिघण्टुभ्याम्
dhanvantarinighaṇṭubhyām
|
धन्वन्तरिनिघण्टुभ्यः
dhanvantarinighaṇṭubhyaḥ
|
Genitive |
धन्वन्तरिनिघण्टोः
dhanvantarinighaṇṭoḥ
|
धन्वन्तरिनिघण्ट्वोः
dhanvantarinighaṇṭvoḥ
|
धन्वन्तरिनिघण्टूनाम्
dhanvantarinighaṇṭūnām
|
Locative |
धन्वन्तरिनिघण्टौ
dhanvantarinighaṇṭau
|
धन्वन्तरिनिघण्ट्वोः
dhanvantarinighaṇṭvoḥ
|
धन्वन्तरिनिघण्टुषु
dhanvantarinighaṇṭuṣu
|