| Singular | Dual | Plural |
Nominativo |
धन्वन्तरिनिघण्टुः
dhanvantarinighaṇṭuḥ
|
धन्वन्तरिनिघण्टू
dhanvantarinighaṇṭū
|
धन्वन्तरिनिघण्टवः
dhanvantarinighaṇṭavaḥ
|
Vocativo |
धन्वन्तरिनिघण्टो
dhanvantarinighaṇṭo
|
धन्वन्तरिनिघण्टू
dhanvantarinighaṇṭū
|
धन्वन्तरिनिघण्टवः
dhanvantarinighaṇṭavaḥ
|
Acusativo |
धन्वन्तरिनिघण्टुम्
dhanvantarinighaṇṭum
|
धन्वन्तरिनिघण्टू
dhanvantarinighaṇṭū
|
धन्वन्तरिनिघण्टून्
dhanvantarinighaṇṭūn
|
Instrumental |
धन्वन्तरिनिघण्टुना
dhanvantarinighaṇṭunā
|
धन्वन्तरिनिघण्टुभ्याम्
dhanvantarinighaṇṭubhyām
|
धन्वन्तरिनिघण्टुभिः
dhanvantarinighaṇṭubhiḥ
|
Dativo |
धन्वन्तरिनिघण्टवे
dhanvantarinighaṇṭave
|
धन्वन्तरिनिघण्टुभ्याम्
dhanvantarinighaṇṭubhyām
|
धन्वन्तरिनिघण्टुभ्यः
dhanvantarinighaṇṭubhyaḥ
|
Ablativo |
धन्वन्तरिनिघण्टोः
dhanvantarinighaṇṭoḥ
|
धन्वन्तरिनिघण्टुभ्याम्
dhanvantarinighaṇṭubhyām
|
धन्वन्तरिनिघण्टुभ्यः
dhanvantarinighaṇṭubhyaḥ
|
Genitivo |
धन्वन्तरिनिघण्टोः
dhanvantarinighaṇṭoḥ
|
धन्वन्तरिनिघण्ट्वोः
dhanvantarinighaṇṭvoḥ
|
धन्वन्तरिनिघण्टूनाम्
dhanvantarinighaṇṭūnām
|
Locativo |
धन्वन्तरिनिघण्टौ
dhanvantarinighaṇṭau
|
धन्वन्तरिनिघण्ट्वोः
dhanvantarinighaṇṭvoḥ
|
धन्वन्तरिनिघण्टुषु
dhanvantarinighaṇṭuṣu
|