| Singular | Dual | Plural |
Nominative |
धन्वन्तरिपञ्चकम्
dhanvantaripañcakam
|
धन्वन्तरिपञ्चके
dhanvantaripañcake
|
धन्वन्तरिपञ्चकानि
dhanvantaripañcakāni
|
Vocative |
धन्वन्तरिपञ्चक
dhanvantaripañcaka
|
धन्वन्तरिपञ्चके
dhanvantaripañcake
|
धन्वन्तरिपञ्चकानि
dhanvantaripañcakāni
|
Accusative |
धन्वन्तरिपञ्चकम्
dhanvantaripañcakam
|
धन्वन्तरिपञ्चके
dhanvantaripañcake
|
धन्वन्तरिपञ्चकानि
dhanvantaripañcakāni
|
Instrumental |
धन्वन्तरिपञ्चकेन
dhanvantaripañcakena
|
धन्वन्तरिपञ्चकाभ्याम्
dhanvantaripañcakābhyām
|
धन्वन्तरिपञ्चकैः
dhanvantaripañcakaiḥ
|
Dative |
धन्वन्तरिपञ्चकाय
dhanvantaripañcakāya
|
धन्वन्तरिपञ्चकाभ्याम्
dhanvantaripañcakābhyām
|
धन्वन्तरिपञ्चकेभ्यः
dhanvantaripañcakebhyaḥ
|
Ablative |
धन्वन्तरिपञ्चकात्
dhanvantaripañcakāt
|
धन्वन्तरिपञ्चकाभ्याम्
dhanvantaripañcakābhyām
|
धन्वन्तरिपञ्चकेभ्यः
dhanvantaripañcakebhyaḥ
|
Genitive |
धन्वन्तरिपञ्चकस्य
dhanvantaripañcakasya
|
धन्वन्तरिपञ्चकयोः
dhanvantaripañcakayoḥ
|
धन्वन्तरिपञ्चकानाम्
dhanvantaripañcakānām
|
Locative |
धन्वन्तरिपञ्चके
dhanvantaripañcake
|
धन्वन्तरिपञ्चकयोः
dhanvantaripañcakayoḥ
|
धन्वन्तरिपञ्चकेषु
dhanvantaripañcakeṣu
|