Sanskrit tools

Sanskrit declension


Declension of धन्वन्तरिपञ्चक dhanvantaripañcaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वन्तरिपञ्चकम् dhanvantaripañcakam
धन्वन्तरिपञ्चके dhanvantaripañcake
धन्वन्तरिपञ्चकानि dhanvantaripañcakāni
Vocative धन्वन्तरिपञ्चक dhanvantaripañcaka
धन्वन्तरिपञ्चके dhanvantaripañcake
धन्वन्तरिपञ्चकानि dhanvantaripañcakāni
Accusative धन्वन्तरिपञ्चकम् dhanvantaripañcakam
धन्वन्तरिपञ्चके dhanvantaripañcake
धन्वन्तरिपञ्चकानि dhanvantaripañcakāni
Instrumental धन्वन्तरिपञ्चकेन dhanvantaripañcakena
धन्वन्तरिपञ्चकाभ्याम् dhanvantaripañcakābhyām
धन्वन्तरिपञ्चकैः dhanvantaripañcakaiḥ
Dative धन्वन्तरिपञ्चकाय dhanvantaripañcakāya
धन्वन्तरिपञ्चकाभ्याम् dhanvantaripañcakābhyām
धन्वन्तरिपञ्चकेभ्यः dhanvantaripañcakebhyaḥ
Ablative धन्वन्तरिपञ्चकात् dhanvantaripañcakāt
धन्वन्तरिपञ्चकाभ्याम् dhanvantaripañcakābhyām
धन्वन्तरिपञ्चकेभ्यः dhanvantaripañcakebhyaḥ
Genitive धन्वन्तरिपञ्चकस्य dhanvantaripañcakasya
धन्वन्तरिपञ्चकयोः dhanvantaripañcakayoḥ
धन्वन्तरिपञ्चकानाम् dhanvantaripañcakānām
Locative धन्वन्तरिपञ्चके dhanvantaripañcake
धन्वन्तरिपञ्चकयोः dhanvantaripañcakayoḥ
धन्वन्तरिपञ्चकेषु dhanvantaripañcakeṣu