| Singular | Dual | Plural |
Nominativo |
धन्वन्तरिपञ्चकम्
dhanvantaripañcakam
|
धन्वन्तरिपञ्चके
dhanvantaripañcake
|
धन्वन्तरिपञ्चकानि
dhanvantaripañcakāni
|
Vocativo |
धन्वन्तरिपञ्चक
dhanvantaripañcaka
|
धन्वन्तरिपञ्चके
dhanvantaripañcake
|
धन्वन्तरिपञ्चकानि
dhanvantaripañcakāni
|
Acusativo |
धन्वन्तरिपञ्चकम्
dhanvantaripañcakam
|
धन्वन्तरिपञ्चके
dhanvantaripañcake
|
धन्वन्तरिपञ्चकानि
dhanvantaripañcakāni
|
Instrumental |
धन्वन्तरिपञ्चकेन
dhanvantaripañcakena
|
धन्वन्तरिपञ्चकाभ्याम्
dhanvantaripañcakābhyām
|
धन्वन्तरिपञ्चकैः
dhanvantaripañcakaiḥ
|
Dativo |
धन्वन्तरिपञ्चकाय
dhanvantaripañcakāya
|
धन्वन्तरिपञ्चकाभ्याम्
dhanvantaripañcakābhyām
|
धन्वन्तरिपञ्चकेभ्यः
dhanvantaripañcakebhyaḥ
|
Ablativo |
धन्वन्तरिपञ्चकात्
dhanvantaripañcakāt
|
धन्वन्तरिपञ्चकाभ्याम्
dhanvantaripañcakābhyām
|
धन्वन्तरिपञ्चकेभ्यः
dhanvantaripañcakebhyaḥ
|
Genitivo |
धन्वन्तरिपञ्चकस्य
dhanvantaripañcakasya
|
धन्वन्तरिपञ्चकयोः
dhanvantaripañcakayoḥ
|
धन्वन्तरिपञ्चकानाम्
dhanvantaripañcakānām
|
Locativo |
धन्वन्तरिपञ्चके
dhanvantaripañcake
|
धन्वन्तरिपञ्चकयोः
dhanvantaripañcakayoḥ
|
धन्वन्तरिपञ्चकेषु
dhanvantaripañcakeṣu
|