| Singular | Dual | Plural |
Nominative |
धन्वन्तरियज्ञः
dhanvantariyajñaḥ
|
धन्वन्तरियज्ञौ
dhanvantariyajñau
|
धन्वन्तरियज्ञाः
dhanvantariyajñāḥ
|
Vocative |
धन्वन्तरियज्ञ
dhanvantariyajña
|
धन्वन्तरियज्ञौ
dhanvantariyajñau
|
धन्वन्तरियज्ञाः
dhanvantariyajñāḥ
|
Accusative |
धन्वन्तरियज्ञम्
dhanvantariyajñam
|
धन्वन्तरियज्ञौ
dhanvantariyajñau
|
धन्वन्तरियज्ञान्
dhanvantariyajñān
|
Instrumental |
धन्वन्तरियज्ञेन
dhanvantariyajñena
|
धन्वन्तरियज्ञाभ्याम्
dhanvantariyajñābhyām
|
धन्वन्तरियज्ञैः
dhanvantariyajñaiḥ
|
Dative |
धन्वन्तरियज्ञाय
dhanvantariyajñāya
|
धन्वन्तरियज्ञाभ्याम्
dhanvantariyajñābhyām
|
धन्वन्तरियज्ञेभ्यः
dhanvantariyajñebhyaḥ
|
Ablative |
धन्वन्तरियज्ञात्
dhanvantariyajñāt
|
धन्वन्तरियज्ञाभ्याम्
dhanvantariyajñābhyām
|
धन्वन्तरियज्ञेभ्यः
dhanvantariyajñebhyaḥ
|
Genitive |
धन्वन्तरियज्ञस्य
dhanvantariyajñasya
|
धन्वन्तरियज्ञयोः
dhanvantariyajñayoḥ
|
धन्वन्तरियज्ञानाम्
dhanvantariyajñānām
|
Locative |
धन्वन्तरियज्ञे
dhanvantariyajñe
|
धन्वन्तरियज्ञयोः
dhanvantariyajñayoḥ
|
धन्वन्तरियज्ञेषु
dhanvantariyajñeṣu
|