Sanskrit tools

Sanskrit declension


Declension of धन्वन्तरियज्ञ dhanvantariyajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वन्तरियज्ञः dhanvantariyajñaḥ
धन्वन्तरियज्ञौ dhanvantariyajñau
धन्वन्तरियज्ञाः dhanvantariyajñāḥ
Vocative धन्वन्तरियज्ञ dhanvantariyajña
धन्वन्तरियज्ञौ dhanvantariyajñau
धन्वन्तरियज्ञाः dhanvantariyajñāḥ
Accusative धन्वन्तरियज्ञम् dhanvantariyajñam
धन्वन्तरियज्ञौ dhanvantariyajñau
धन्वन्तरियज्ञान् dhanvantariyajñān
Instrumental धन्वन्तरियज्ञेन dhanvantariyajñena
धन्वन्तरियज्ञाभ्याम् dhanvantariyajñābhyām
धन्वन्तरियज्ञैः dhanvantariyajñaiḥ
Dative धन्वन्तरियज्ञाय dhanvantariyajñāya
धन्वन्तरियज्ञाभ्याम् dhanvantariyajñābhyām
धन्वन्तरियज्ञेभ्यः dhanvantariyajñebhyaḥ
Ablative धन्वन्तरियज्ञात् dhanvantariyajñāt
धन्वन्तरियज्ञाभ्याम् dhanvantariyajñābhyām
धन्वन्तरियज्ञेभ्यः dhanvantariyajñebhyaḥ
Genitive धन्वन्तरियज्ञस्य dhanvantariyajñasya
धन्वन्तरियज्ञयोः dhanvantariyajñayoḥ
धन्वन्तरियज्ञानाम् dhanvantariyajñānām
Locative धन्वन्तरियज्ञे dhanvantariyajñe
धन्वन्तरियज्ञयोः dhanvantariyajñayoḥ
धन्वन्तरियज्ञेषु dhanvantariyajñeṣu