Ferramentas de sânscrito

Declinação do sânscrito


Declinação de धन्वन्तरियज्ञ dhanvantariyajña, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धन्वन्तरियज्ञः dhanvantariyajñaḥ
धन्वन्तरियज्ञौ dhanvantariyajñau
धन्वन्तरियज्ञाः dhanvantariyajñāḥ
Vocativo धन्वन्तरियज्ञ dhanvantariyajña
धन्वन्तरियज्ञौ dhanvantariyajñau
धन्वन्तरियज्ञाः dhanvantariyajñāḥ
Acusativo धन्वन्तरियज्ञम् dhanvantariyajñam
धन्वन्तरियज्ञौ dhanvantariyajñau
धन्वन्तरियज्ञान् dhanvantariyajñān
Instrumental धन्वन्तरियज्ञेन dhanvantariyajñena
धन्वन्तरियज्ञाभ्याम् dhanvantariyajñābhyām
धन्वन्तरियज्ञैः dhanvantariyajñaiḥ
Dativo धन्वन्तरियज्ञाय dhanvantariyajñāya
धन्वन्तरियज्ञाभ्याम् dhanvantariyajñābhyām
धन्वन्तरियज्ञेभ्यः dhanvantariyajñebhyaḥ
Ablativo धन्वन्तरियज्ञात् dhanvantariyajñāt
धन्वन्तरियज्ञाभ्याम् dhanvantariyajñābhyām
धन्वन्तरियज्ञेभ्यः dhanvantariyajñebhyaḥ
Genitivo धन्वन्तरियज्ञस्य dhanvantariyajñasya
धन्वन्तरियज्ञयोः dhanvantariyajñayoḥ
धन्वन्तरियज्ञानाम् dhanvantariyajñānām
Locativo धन्वन्तरियज्ञे dhanvantariyajñe
धन्वन्तरियज्ञयोः dhanvantariyajñayoḥ
धन्वन्तरियज्ञेषु dhanvantariyajñeṣu