Sanskrit tools

Sanskrit declension


Declension of धन्वन्तरिसारनिधि dhanvantarisāranidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वन्तरिसारनिधिः dhanvantarisāranidhiḥ
धन्वन्तरिसारनिधी dhanvantarisāranidhī
धन्वन्तरिसारनिधयः dhanvantarisāranidhayaḥ
Vocative धन्वन्तरिसारनिधे dhanvantarisāranidhe
धन्वन्तरिसारनिधी dhanvantarisāranidhī
धन्वन्तरिसारनिधयः dhanvantarisāranidhayaḥ
Accusative धन्वन्तरिसारनिधिम् dhanvantarisāranidhim
धन्वन्तरिसारनिधी dhanvantarisāranidhī
धन्वन्तरिसारनिधीन् dhanvantarisāranidhīn
Instrumental धन्वन्तरिसारनिधिना dhanvantarisāranidhinā
धन्वन्तरिसारनिधिभ्याम् dhanvantarisāranidhibhyām
धन्वन्तरिसारनिधिभिः dhanvantarisāranidhibhiḥ
Dative धन्वन्तरिसारनिधये dhanvantarisāranidhaye
धन्वन्तरिसारनिधिभ्याम् dhanvantarisāranidhibhyām
धन्वन्तरिसारनिधिभ्यः dhanvantarisāranidhibhyaḥ
Ablative धन्वन्तरिसारनिधेः dhanvantarisāranidheḥ
धन्वन्तरिसारनिधिभ्याम् dhanvantarisāranidhibhyām
धन्वन्तरिसारनिधिभ्यः dhanvantarisāranidhibhyaḥ
Genitive धन्वन्तरिसारनिधेः dhanvantarisāranidheḥ
धन्वन्तरिसारनिध्योः dhanvantarisāranidhyoḥ
धन्वन्तरिसारनिधीनाम् dhanvantarisāranidhīnām
Locative धन्वन्तरिसारनिधौ dhanvantarisāranidhau
धन्वन्तरिसारनिध्योः dhanvantarisāranidhyoḥ
धन्वन्तरिसारनिधिषु dhanvantarisāranidhiṣu