| Singular | Dual | Plural |
Nominativo |
धन्वन्तरिसारनिधिः
dhanvantarisāranidhiḥ
|
धन्वन्तरिसारनिधी
dhanvantarisāranidhī
|
धन्वन्तरिसारनिधयः
dhanvantarisāranidhayaḥ
|
Vocativo |
धन्वन्तरिसारनिधे
dhanvantarisāranidhe
|
धन्वन्तरिसारनिधी
dhanvantarisāranidhī
|
धन्वन्तरिसारनिधयः
dhanvantarisāranidhayaḥ
|
Acusativo |
धन्वन्तरिसारनिधिम्
dhanvantarisāranidhim
|
धन्वन्तरिसारनिधी
dhanvantarisāranidhī
|
धन्वन्तरिसारनिधीन्
dhanvantarisāranidhīn
|
Instrumental |
धन्वन्तरिसारनिधिना
dhanvantarisāranidhinā
|
धन्वन्तरिसारनिधिभ्याम्
dhanvantarisāranidhibhyām
|
धन्वन्तरिसारनिधिभिः
dhanvantarisāranidhibhiḥ
|
Dativo |
धन्वन्तरिसारनिधये
dhanvantarisāranidhaye
|
धन्वन्तरिसारनिधिभ्याम्
dhanvantarisāranidhibhyām
|
धन्वन्तरिसारनिधिभ्यः
dhanvantarisāranidhibhyaḥ
|
Ablativo |
धन्वन्तरिसारनिधेः
dhanvantarisāranidheḥ
|
धन्वन्तरिसारनिधिभ्याम्
dhanvantarisāranidhibhyām
|
धन्वन्तरिसारनिधिभ्यः
dhanvantarisāranidhibhyaḥ
|
Genitivo |
धन्वन्तरिसारनिधेः
dhanvantarisāranidheḥ
|
धन्वन्तरिसारनिध्योः
dhanvantarisāranidhyoḥ
|
धन्वन्तरिसारनिधीनाम्
dhanvantarisāranidhīnām
|
Locativo |
धन्वन्तरिसारनिधौ
dhanvantarisāranidhau
|
धन्वन्तरिसारनिध्योः
dhanvantarisāranidhyoḥ
|
धन्वन्तरिसारनिधिषु
dhanvantarisāranidhiṣu
|