Sanskrit tools

Sanskrit declension


Declension of धन्वन्तरीया dhanvantarīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वन्तरीया dhanvantarīyā
धन्वन्तरीये dhanvantarīye
धन्वन्तरीयाः dhanvantarīyāḥ
Vocative धन्वन्तरीये dhanvantarīye
धन्वन्तरीये dhanvantarīye
धन्वन्तरीयाः dhanvantarīyāḥ
Accusative धन्वन्तरीयाम् dhanvantarīyām
धन्वन्तरीये dhanvantarīye
धन्वन्तरीयाः dhanvantarīyāḥ
Instrumental धन्वन्तरीयया dhanvantarīyayā
धन्वन्तरीयाभ्याम् dhanvantarīyābhyām
धन्वन्तरीयाभिः dhanvantarīyābhiḥ
Dative धन्वन्तरीयायै dhanvantarīyāyai
धन्वन्तरीयाभ्याम् dhanvantarīyābhyām
धन्वन्तरीयाभ्यः dhanvantarīyābhyaḥ
Ablative धन्वन्तरीयायाः dhanvantarīyāyāḥ
धन्वन्तरीयाभ्याम् dhanvantarīyābhyām
धन्वन्तरीयाभ्यः dhanvantarīyābhyaḥ
Genitive धन्वन्तरीयायाः dhanvantarīyāyāḥ
धन्वन्तरीययोः dhanvantarīyayoḥ
धन्वन्तरीयाणाम् dhanvantarīyāṇām
Locative धन्वन्तरीयायाम् dhanvantarīyāyām
धन्वन्तरीययोः dhanvantarīyayoḥ
धन्वन्तरीयासु dhanvantarīyāsu