| Singular | Dual | Plural |
Nominative |
धन्वन्तरीया
dhanvantarīyā
|
धन्वन्तरीये
dhanvantarīye
|
धन्वन्तरीयाः
dhanvantarīyāḥ
|
Vocative |
धन्वन्तरीये
dhanvantarīye
|
धन्वन्तरीये
dhanvantarīye
|
धन्वन्तरीयाः
dhanvantarīyāḥ
|
Accusative |
धन्वन्तरीयाम्
dhanvantarīyām
|
धन्वन्तरीये
dhanvantarīye
|
धन्वन्तरीयाः
dhanvantarīyāḥ
|
Instrumental |
धन्वन्तरीयया
dhanvantarīyayā
|
धन्वन्तरीयाभ्याम्
dhanvantarīyābhyām
|
धन्वन्तरीयाभिः
dhanvantarīyābhiḥ
|
Dative |
धन्वन्तरीयायै
dhanvantarīyāyai
|
धन्वन्तरीयाभ्याम्
dhanvantarīyābhyām
|
धन्वन्तरीयाभ्यः
dhanvantarīyābhyaḥ
|
Ablative |
धन्वन्तरीयायाः
dhanvantarīyāyāḥ
|
धन्वन्तरीयाभ्याम्
dhanvantarīyābhyām
|
धन्वन्तरीयाभ्यः
dhanvantarīyābhyaḥ
|
Genitive |
धन्वन्तरीयायाः
dhanvantarīyāyāḥ
|
धन्वन्तरीययोः
dhanvantarīyayoḥ
|
धन्वन्तरीयाणाम्
dhanvantarīyāṇām
|
Locative |
धन्वन्तरीयायाम्
dhanvantarīyāyām
|
धन्वन्तरीययोः
dhanvantarīyayoḥ
|
धन्वन्तरीयासु
dhanvantarīyāsu
|