| Singular | Dual | Plural |
Nominativo |
धन्वन्तरीया
dhanvantarīyā
|
धन्वन्तरीये
dhanvantarīye
|
धन्वन्तरीयाः
dhanvantarīyāḥ
|
Vocativo |
धन्वन्तरीये
dhanvantarīye
|
धन्वन्तरीये
dhanvantarīye
|
धन्वन्तरीयाः
dhanvantarīyāḥ
|
Acusativo |
धन्वन्तरीयाम्
dhanvantarīyām
|
धन्वन्तरीये
dhanvantarīye
|
धन्वन्तरीयाः
dhanvantarīyāḥ
|
Instrumental |
धन्वन्तरीयया
dhanvantarīyayā
|
धन्वन्तरीयाभ्याम्
dhanvantarīyābhyām
|
धन्वन्तरीयाभिः
dhanvantarīyābhiḥ
|
Dativo |
धन्वन्तरीयायै
dhanvantarīyāyai
|
धन्वन्तरीयाभ्याम्
dhanvantarīyābhyām
|
धन्वन्तरीयाभ्यः
dhanvantarīyābhyaḥ
|
Ablativo |
धन्वन्तरीयायाः
dhanvantarīyāyāḥ
|
धन्वन्तरीयाभ्याम्
dhanvantarīyābhyām
|
धन्वन्तरीयाभ्यः
dhanvantarīyābhyaḥ
|
Genitivo |
धन्वन्तरीयायाः
dhanvantarīyāyāḥ
|
धन्वन्तरीययोः
dhanvantarīyayoḥ
|
धन्वन्तरीयाणाम्
dhanvantarīyāṇām
|
Locativo |
धन्वन्तरीयायाम्
dhanvantarīyāyām
|
धन्वन्तरीययोः
dhanvantarīyayoḥ
|
धन्वन्तरीयासु
dhanvantarīyāsu
|