| Singular | Dual | Plural |
Nominative |
धन्वन्तरीयम्
dhanvantarīyam
|
धन्वन्तरीये
dhanvantarīye
|
धन्वन्तरीयाणि
dhanvantarīyāṇi
|
Vocative |
धन्वन्तरीय
dhanvantarīya
|
धन्वन्तरीये
dhanvantarīye
|
धन्वन्तरीयाणि
dhanvantarīyāṇi
|
Accusative |
धन्वन्तरीयम्
dhanvantarīyam
|
धन्वन्तरीये
dhanvantarīye
|
धन्वन्तरीयाणि
dhanvantarīyāṇi
|
Instrumental |
धन्वन्तरीयेण
dhanvantarīyeṇa
|
धन्वन्तरीयाभ्याम्
dhanvantarīyābhyām
|
धन्वन्तरीयैः
dhanvantarīyaiḥ
|
Dative |
धन्वन्तरीयाय
dhanvantarīyāya
|
धन्वन्तरीयाभ्याम्
dhanvantarīyābhyām
|
धन्वन्तरीयेभ्यः
dhanvantarīyebhyaḥ
|
Ablative |
धन्वन्तरीयात्
dhanvantarīyāt
|
धन्वन्तरीयाभ्याम्
dhanvantarīyābhyām
|
धन्वन्तरीयेभ्यः
dhanvantarīyebhyaḥ
|
Genitive |
धन्वन्तरीयस्य
dhanvantarīyasya
|
धन्वन्तरीययोः
dhanvantarīyayoḥ
|
धन्वन्तरीयाणाम्
dhanvantarīyāṇām
|
Locative |
धन्वन्तरीये
dhanvantarīye
|
धन्वन्तरीययोः
dhanvantarīyayoḥ
|
धन्वन्तरीयेषु
dhanvantarīyeṣu
|