| Singular | Dual | Plural |
Nominativo |
धन्वन्तरीयम्
dhanvantarīyam
|
धन्वन्तरीये
dhanvantarīye
|
धन्वन्तरीयाणि
dhanvantarīyāṇi
|
Vocativo |
धन्वन्तरीय
dhanvantarīya
|
धन्वन्तरीये
dhanvantarīye
|
धन्वन्तरीयाणि
dhanvantarīyāṇi
|
Acusativo |
धन्वन्तरीयम्
dhanvantarīyam
|
धन्वन्तरीये
dhanvantarīye
|
धन्वन्तरीयाणि
dhanvantarīyāṇi
|
Instrumental |
धन्वन्तरीयेण
dhanvantarīyeṇa
|
धन्वन्तरीयाभ्याम्
dhanvantarīyābhyām
|
धन्वन्तरीयैः
dhanvantarīyaiḥ
|
Dativo |
धन्वन्तरीयाय
dhanvantarīyāya
|
धन्वन्तरीयाभ्याम्
dhanvantarīyābhyām
|
धन्वन्तरीयेभ्यः
dhanvantarīyebhyaḥ
|
Ablativo |
धन्वन्तरीयात्
dhanvantarīyāt
|
धन्वन्तरीयाभ्याम्
dhanvantarīyābhyām
|
धन्वन्तरीयेभ्यः
dhanvantarīyebhyaḥ
|
Genitivo |
धन्वन्तरीयस्य
dhanvantarīyasya
|
धन्वन्तरीययोः
dhanvantarīyayoḥ
|
धन्वन्तरीयाणाम्
dhanvantarīyāṇām
|
Locativo |
धन्वन्तरीये
dhanvantarīye
|
धन्वन्तरीययोः
dhanvantarīyayoḥ
|
धन्वन्तरीयेषु
dhanvantarīyeṣu
|