Sanskrit tools

Sanskrit declension


Declension of धन्वन्य dhanvanya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वन्यः dhanvanyaḥ
धन्वन्यौ dhanvanyau
धन्वन्याः dhanvanyāḥ
Vocative धन्वन्य dhanvanya
धन्वन्यौ dhanvanyau
धन्वन्याः dhanvanyāḥ
Accusative धन्वन्यम् dhanvanyam
धन्वन्यौ dhanvanyau
धन्वन्यान् dhanvanyān
Instrumental धन्वन्येन dhanvanyena
धन्वन्याभ्याम् dhanvanyābhyām
धन्वन्यैः dhanvanyaiḥ
Dative धन्वन्याय dhanvanyāya
धन्वन्याभ्याम् dhanvanyābhyām
धन्वन्येभ्यः dhanvanyebhyaḥ
Ablative धन्वन्यात् dhanvanyāt
धन्वन्याभ्याम् dhanvanyābhyām
धन्वन्येभ्यः dhanvanyebhyaḥ
Genitive धन्वन्यस्य dhanvanyasya
धन्वन्ययोः dhanvanyayoḥ
धन्वन्यानाम् dhanvanyānām
Locative धन्वन्ये dhanvanye
धन्वन्ययोः dhanvanyayoḥ
धन्वन्येषु dhanvanyeṣu