| Singular | Dual | Plural |
Nominativo |
धन्वन्यः
dhanvanyaḥ
|
धन्वन्यौ
dhanvanyau
|
धन्वन्याः
dhanvanyāḥ
|
Vocativo |
धन्वन्य
dhanvanya
|
धन्वन्यौ
dhanvanyau
|
धन्वन्याः
dhanvanyāḥ
|
Acusativo |
धन्वन्यम्
dhanvanyam
|
धन्वन्यौ
dhanvanyau
|
धन्वन्यान्
dhanvanyān
|
Instrumental |
धन्वन्येन
dhanvanyena
|
धन्वन्याभ्याम्
dhanvanyābhyām
|
धन्वन्यैः
dhanvanyaiḥ
|
Dativo |
धन्वन्याय
dhanvanyāya
|
धन्वन्याभ्याम्
dhanvanyābhyām
|
धन्वन्येभ्यः
dhanvanyebhyaḥ
|
Ablativo |
धन्वन्यात्
dhanvanyāt
|
धन्वन्याभ्याम्
dhanvanyābhyām
|
धन्वन्येभ्यः
dhanvanyebhyaḥ
|
Genitivo |
धन्वन्यस्य
dhanvanyasya
|
धन्वन्ययोः
dhanvanyayoḥ
|
धन्वन्यानाम्
dhanvanyānām
|
Locativo |
धन्वन्ये
dhanvanye
|
धन्वन्ययोः
dhanvanyayoḥ
|
धन्वन्येषु
dhanvanyeṣu
|