| Singular | Dual | Plural |
Nominative |
धन्वायिनी
dhanvāyinī
|
धन्वायिन्यौ
dhanvāyinyau
|
धन्वायिन्यः
dhanvāyinyaḥ
|
Vocative |
धन्वायिनि
dhanvāyini
|
धन्वायिन्यौ
dhanvāyinyau
|
धन्वायिन्यः
dhanvāyinyaḥ
|
Accusative |
धन्वायिनीम्
dhanvāyinīm
|
धन्वायिन्यौ
dhanvāyinyau
|
धन्वायिनीः
dhanvāyinīḥ
|
Instrumental |
धन्वायिन्या
dhanvāyinyā
|
धन्वायिनीभ्याम्
dhanvāyinībhyām
|
धन्वायिनीभिः
dhanvāyinībhiḥ
|
Dative |
धन्वायिन्यै
dhanvāyinyai
|
धन्वायिनीभ्याम्
dhanvāyinībhyām
|
धन्वायिनीभ्यः
dhanvāyinībhyaḥ
|
Ablative |
धन्वायिन्याः
dhanvāyinyāḥ
|
धन्वायिनीभ्याम्
dhanvāyinībhyām
|
धन्वायिनीभ्यः
dhanvāyinībhyaḥ
|
Genitive |
धन्वायिन्याः
dhanvāyinyāḥ
|
धन्वायिन्योः
dhanvāyinyoḥ
|
धन्वायिनीनाम्
dhanvāyinīnām
|
Locative |
धन्वायिन्याम्
dhanvāyinyām
|
धन्वायिन्योः
dhanvāyinyoḥ
|
धन्वायिनीषु
dhanvāyinīṣu
|