Sanskrit tools

Sanskrit declension


Declension of धन्वायिनी dhanvāyinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धन्वायिनी dhanvāyinī
धन्वायिन्यौ dhanvāyinyau
धन्वायिन्यः dhanvāyinyaḥ
Vocative धन्वायिनि dhanvāyini
धन्वायिन्यौ dhanvāyinyau
धन्वायिन्यः dhanvāyinyaḥ
Accusative धन्वायिनीम् dhanvāyinīm
धन्वायिन्यौ dhanvāyinyau
धन्वायिनीः dhanvāyinīḥ
Instrumental धन्वायिन्या dhanvāyinyā
धन्वायिनीभ्याम् dhanvāyinībhyām
धन्वायिनीभिः dhanvāyinībhiḥ
Dative धन्वायिन्यै dhanvāyinyai
धन्वायिनीभ्याम् dhanvāyinībhyām
धन्वायिनीभ्यः dhanvāyinībhyaḥ
Ablative धन्वायिन्याः dhanvāyinyāḥ
धन्वायिनीभ्याम् dhanvāyinībhyām
धन्वायिनीभ्यः dhanvāyinībhyaḥ
Genitive धन्वायिन्याः dhanvāyinyāḥ
धन्वायिन्योः dhanvāyinyoḥ
धन्वायिनीनाम् dhanvāyinīnām
Locative धन्वायिन्याम् dhanvāyinyām
धन्वायिन्योः dhanvāyinyoḥ
धन्वायिनीषु dhanvāyinīṣu