Sanskrit tools

Sanskrit declension


Declension of धन्वायिन् dhanvāyin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative धन्वायि dhanvāyi
धन्वायिनी dhanvāyinī
धन्वायीनि dhanvāyīni
Vocative धन्वायि dhanvāyi
धन्वायिन् dhanvāyin
धन्वायिनी dhanvāyinī
धन्वायीनि dhanvāyīni
Accusative धन्वायि dhanvāyi
धन्वायिनी dhanvāyinī
धन्वायीनि dhanvāyīni
Instrumental धन्वायिना dhanvāyinā
धन्वायिभ्याम् dhanvāyibhyām
धन्वायिभिः dhanvāyibhiḥ
Dative धन्वायिने dhanvāyine
धन्वायिभ्याम् dhanvāyibhyām
धन्वायिभ्यः dhanvāyibhyaḥ
Ablative धन्वायिनः dhanvāyinaḥ
धन्वायिभ्याम् dhanvāyibhyām
धन्वायिभ्यः dhanvāyibhyaḥ
Genitive धन्वायिनः dhanvāyinaḥ
धन्वायिनोः dhanvāyinoḥ
धन्वायिनाम् dhanvāyinām
Locative धन्वायिनि dhanvāyini
धन्वायिनोः dhanvāyinoḥ
धन्वायिषु dhanvāyiṣu