Singular | Dual | Plural | |
Nominativo |
धन्वायि
dhanvāyi |
धन्वायिनी
dhanvāyinī |
धन्वायीनि
dhanvāyīni |
Vocativo |
धन्वायि
dhanvāyi धन्वायिन् dhanvāyin |
धन्वायिनी
dhanvāyinī |
धन्वायीनि
dhanvāyīni |
Acusativo |
धन्वायि
dhanvāyi |
धन्वायिनी
dhanvāyinī |
धन्वायीनि
dhanvāyīni |
Instrumental |
धन्वायिना
dhanvāyinā |
धन्वायिभ्याम्
dhanvāyibhyām |
धन्वायिभिः
dhanvāyibhiḥ |
Dativo |
धन्वायिने
dhanvāyine |
धन्वायिभ्याम्
dhanvāyibhyām |
धन्वायिभ्यः
dhanvāyibhyaḥ |
Ablativo |
धन्वायिनः
dhanvāyinaḥ |
धन्वायिभ्याम्
dhanvāyibhyām |
धन्वायिभ्यः
dhanvāyibhyaḥ |
Genitivo |
धन्वायिनः
dhanvāyinaḥ |
धन्वायिनोः
dhanvāyinoḥ |
धन्वायिनाम्
dhanvāyinām |
Locativo |
धन्वायिनि
dhanvāyini |
धन्वायिनोः
dhanvāyinoḥ |
धन्वायिषु
dhanvāyiṣu |