Sanskrit tools

Sanskrit declension


Declension of धन्वाविन् dhanvāvin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative धन्वावी dhanvāvī
धन्वाविनौ dhanvāvinau
धन्वाविनः dhanvāvinaḥ
Vocative धन्वाविन् dhanvāvin
धन्वाविनौ dhanvāvinau
धन्वाविनः dhanvāvinaḥ
Accusative धन्वाविनम् dhanvāvinam
धन्वाविनौ dhanvāvinau
धन्वाविनः dhanvāvinaḥ
Instrumental धन्वाविना dhanvāvinā
धन्वाविभ्याम् dhanvāvibhyām
धन्वाविभिः dhanvāvibhiḥ
Dative धन्वाविने dhanvāvine
धन्वाविभ्याम् dhanvāvibhyām
धन्वाविभ्यः dhanvāvibhyaḥ
Ablative धन्वाविनः dhanvāvinaḥ
धन्वाविभ्याम् dhanvāvibhyām
धन्वाविभ्यः dhanvāvibhyaḥ
Genitive धन्वाविनः dhanvāvinaḥ
धन्वाविनोः dhanvāvinoḥ
धन्वाविनाम् dhanvāvinām
Locative धन्वाविनि dhanvāvini
धन्वाविनोः dhanvāvinoḥ
धन्वाविषु dhanvāviṣu