| Singular | Dual | Plural |
Nominativo |
धन्वावी
dhanvāvī
|
धन्वाविनौ
dhanvāvinau
|
धन्वाविनः
dhanvāvinaḥ
|
Vocativo |
धन्वाविन्
dhanvāvin
|
धन्वाविनौ
dhanvāvinau
|
धन्वाविनः
dhanvāvinaḥ
|
Acusativo |
धन्वाविनम्
dhanvāvinam
|
धन्वाविनौ
dhanvāvinau
|
धन्वाविनः
dhanvāvinaḥ
|
Instrumental |
धन्वाविना
dhanvāvinā
|
धन्वाविभ्याम्
dhanvāvibhyām
|
धन्वाविभिः
dhanvāvibhiḥ
|
Dativo |
धन्वाविने
dhanvāvine
|
धन्वाविभ्याम्
dhanvāvibhyām
|
धन्वाविभ्यः
dhanvāvibhyaḥ
|
Ablativo |
धन्वाविनः
dhanvāvinaḥ
|
धन्वाविभ्याम्
dhanvāvibhyām
|
धन्वाविभ्यः
dhanvāvibhyaḥ
|
Genitivo |
धन्वाविनः
dhanvāvinaḥ
|
धन्वाविनोः
dhanvāvinoḥ
|
धन्वाविनाम्
dhanvāvinām
|
Locativo |
धन्वाविनि
dhanvāvini
|
धन्वाविनोः
dhanvāvinoḥ
|
धन्वाविषु
dhanvāviṣu
|