| Singular | Dual | Plural |
Nominative |
धन्विनी
dhanvinī
|
धन्विन्यौ
dhanvinyau
|
धन्विन्यः
dhanvinyaḥ
|
Vocative |
धन्विनि
dhanvini
|
धन्विन्यौ
dhanvinyau
|
धन्विन्यः
dhanvinyaḥ
|
Accusative |
धन्विनीम्
dhanvinīm
|
धन्विन्यौ
dhanvinyau
|
धन्विनीः
dhanvinīḥ
|
Instrumental |
धन्विन्या
dhanvinyā
|
धन्विनीभ्याम्
dhanvinībhyām
|
धन्विनीभिः
dhanvinībhiḥ
|
Dative |
धन्विन्यै
dhanvinyai
|
धन्विनीभ्याम्
dhanvinībhyām
|
धन्विनीभ्यः
dhanvinībhyaḥ
|
Ablative |
धन्विन्याः
dhanvinyāḥ
|
धन्विनीभ्याम्
dhanvinībhyām
|
धन्विनीभ्यः
dhanvinībhyaḥ
|
Genitive |
धन्विन्याः
dhanvinyāḥ
|
धन्विन्योः
dhanvinyoḥ
|
धन्विनीनाम्
dhanvinīnām
|
Locative |
धन्विन्याम्
dhanvinyām
|
धन्विन्योः
dhanvinyoḥ
|
धन्विनीषु
dhanvinīṣu
|