Sanskrit tools

Sanskrit declension


Declension of धन्विभाष्य dhanvibhāṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्विभाष्यम् dhanvibhāṣyam
धन्विभाष्ये dhanvibhāṣye
धन्विभाष्याणि dhanvibhāṣyāṇi
Vocative धन्विभाष्य dhanvibhāṣya
धन्विभाष्ये dhanvibhāṣye
धन्विभाष्याणि dhanvibhāṣyāṇi
Accusative धन्विभाष्यम् dhanvibhāṣyam
धन्विभाष्ये dhanvibhāṣye
धन्विभाष्याणि dhanvibhāṣyāṇi
Instrumental धन्विभाष्येण dhanvibhāṣyeṇa
धन्विभाष्याभ्याम् dhanvibhāṣyābhyām
धन्विभाष्यैः dhanvibhāṣyaiḥ
Dative धन्विभाष्याय dhanvibhāṣyāya
धन्विभाष्याभ्याम् dhanvibhāṣyābhyām
धन्विभाष्येभ्यः dhanvibhāṣyebhyaḥ
Ablative धन्विभाष्यात् dhanvibhāṣyāt
धन्विभाष्याभ्याम् dhanvibhāṣyābhyām
धन्विभाष्येभ्यः dhanvibhāṣyebhyaḥ
Genitive धन्विभाष्यस्य dhanvibhāṣyasya
धन्विभाष्ययोः dhanvibhāṣyayoḥ
धन्विभाष्याणाम् dhanvibhāṣyāṇām
Locative धन्विभाष्ये dhanvibhāṣye
धन्विभाष्ययोः dhanvibhāṣyayoḥ
धन्विभाष्येषु dhanvibhāṣyeṣu