| Singular | Dual | Plural |
Nominativo |
धन्विभाष्यम्
dhanvibhāṣyam
|
धन्विभाष्ये
dhanvibhāṣye
|
धन्विभाष्याणि
dhanvibhāṣyāṇi
|
Vocativo |
धन्विभाष्य
dhanvibhāṣya
|
धन्विभाष्ये
dhanvibhāṣye
|
धन्विभाष्याणि
dhanvibhāṣyāṇi
|
Acusativo |
धन्विभाष्यम्
dhanvibhāṣyam
|
धन्विभाष्ये
dhanvibhāṣye
|
धन्विभाष्याणि
dhanvibhāṣyāṇi
|
Instrumental |
धन्विभाष्येण
dhanvibhāṣyeṇa
|
धन्विभाष्याभ्याम्
dhanvibhāṣyābhyām
|
धन्विभाष्यैः
dhanvibhāṣyaiḥ
|
Dativo |
धन्विभाष्याय
dhanvibhāṣyāya
|
धन्विभाष्याभ्याम्
dhanvibhāṣyābhyām
|
धन्विभाष्येभ्यः
dhanvibhāṣyebhyaḥ
|
Ablativo |
धन्विभाष्यात्
dhanvibhāṣyāt
|
धन्विभाष्याभ्याम्
dhanvibhāṣyābhyām
|
धन्विभाष्येभ्यः
dhanvibhāṣyebhyaḥ
|
Genitivo |
धन्विभाष्यस्य
dhanvibhāṣyasya
|
धन्विभाष्ययोः
dhanvibhāṣyayoḥ
|
धन्विभाष्याणाम्
dhanvibhāṣyāṇām
|
Locativo |
धन्विभाष्ये
dhanvibhāṣye
|
धन्विभाष्ययोः
dhanvibhāṣyayoḥ
|
धन्विभाष्येषु
dhanvibhāṣyeṣu
|