Sanskrit tools

Sanskrit declension


Declension of धन्वङ्ग dhanvaṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्वङ्गः dhanvaṅgaḥ
धन्वङ्गौ dhanvaṅgau
धन्वङ्गाः dhanvaṅgāḥ
Vocative धन्वङ्ग dhanvaṅga
धन्वङ्गौ dhanvaṅgau
धन्वङ्गाः dhanvaṅgāḥ
Accusative धन्वङ्गम् dhanvaṅgam
धन्वङ्गौ dhanvaṅgau
धन्वङ्गान् dhanvaṅgān
Instrumental धन्वङ्गेन dhanvaṅgena
धन्वङ्गाभ्याम् dhanvaṅgābhyām
धन्वङ्गैः dhanvaṅgaiḥ
Dative धन्वङ्गाय dhanvaṅgāya
धन्वङ्गाभ्याम् dhanvaṅgābhyām
धन्वङ्गेभ्यः dhanvaṅgebhyaḥ
Ablative धन्वङ्गात् dhanvaṅgāt
धन्वङ्गाभ्याम् dhanvaṅgābhyām
धन्वङ्गेभ्यः dhanvaṅgebhyaḥ
Genitive धन्वङ्गस्य dhanvaṅgasya
धन्वङ्गयोः dhanvaṅgayoḥ
धन्वङ्गानाम् dhanvaṅgānām
Locative धन्वङ्गे dhanvaṅge
धन्वङ्गयोः dhanvaṅgayoḥ
धन्वङ्गेषु dhanvaṅgeṣu