| Singular | Dual | Plural |
Nominativo |
धन्वङ्गः
dhanvaṅgaḥ
|
धन्वङ्गौ
dhanvaṅgau
|
धन्वङ्गाः
dhanvaṅgāḥ
|
Vocativo |
धन्वङ्ग
dhanvaṅga
|
धन्वङ्गौ
dhanvaṅgau
|
धन्वङ्गाः
dhanvaṅgāḥ
|
Acusativo |
धन्वङ्गम्
dhanvaṅgam
|
धन्वङ्गौ
dhanvaṅgau
|
धन्वङ्गान्
dhanvaṅgān
|
Instrumental |
धन्वङ्गेन
dhanvaṅgena
|
धन्वङ्गाभ्याम्
dhanvaṅgābhyām
|
धन्वङ्गैः
dhanvaṅgaiḥ
|
Dativo |
धन्वङ्गाय
dhanvaṅgāya
|
धन्वङ्गाभ्याम्
dhanvaṅgābhyām
|
धन्वङ्गेभ्यः
dhanvaṅgebhyaḥ
|
Ablativo |
धन्वङ्गात्
dhanvaṅgāt
|
धन्वङ्गाभ्याम्
dhanvaṅgābhyām
|
धन्वङ्गेभ्यः
dhanvaṅgebhyaḥ
|
Genitivo |
धन्वङ्गस्य
dhanvaṅgasya
|
धन्वङ्गयोः
dhanvaṅgayoḥ
|
धन्वङ्गानाम्
dhanvaṅgānām
|
Locativo |
धन्वङ्गे
dhanvaṅge
|
धन्वङ्गयोः
dhanvaṅgayoḥ
|
धन्वङ्गेषु
dhanvaṅgeṣu
|