Singular | Dual | Plural | |
Nominative |
धमधमः
dhamadhamaḥ |
धमधमौ
dhamadhamau |
धमधमाः
dhamadhamāḥ |
Vocative |
धमधम
dhamadhama |
धमधमौ
dhamadhamau |
धमधमाः
dhamadhamāḥ |
Accusative |
धमधमम्
dhamadhamam |
धमधमौ
dhamadhamau |
धमधमान्
dhamadhamān |
Instrumental |
धमधमेन
dhamadhamena |
धमधमाभ्याम्
dhamadhamābhyām |
धमधमैः
dhamadhamaiḥ |
Dative |
धमधमाय
dhamadhamāya |
धमधमाभ्याम्
dhamadhamābhyām |
धमधमेभ्यः
dhamadhamebhyaḥ |
Ablative |
धमधमात्
dhamadhamāt |
धमधमाभ्याम्
dhamadhamābhyām |
धमधमेभ्यः
dhamadhamebhyaḥ |
Genitive |
धमधमस्य
dhamadhamasya |
धमधमयोः
dhamadhamayoḥ |
धमधमानाम्
dhamadhamānām |
Locative |
धमधमे
dhamadhame |
धमधमयोः
dhamadhamayoḥ |
धमधमेषु
dhamadhameṣu |