Singular | Dual | Plural | |
Nominativo |
धमधमः
dhamadhamaḥ |
धमधमौ
dhamadhamau |
धमधमाः
dhamadhamāḥ |
Vocativo |
धमधम
dhamadhama |
धमधमौ
dhamadhamau |
धमधमाः
dhamadhamāḥ |
Acusativo |
धमधमम्
dhamadhamam |
धमधमौ
dhamadhamau |
धमधमान्
dhamadhamān |
Instrumental |
धमधमेन
dhamadhamena |
धमधमाभ्याम्
dhamadhamābhyām |
धमधमैः
dhamadhamaiḥ |
Dativo |
धमधमाय
dhamadhamāya |
धमधमाभ्याम्
dhamadhamābhyām |
धमधमेभ्यः
dhamadhamebhyaḥ |
Ablativo |
धमधमात्
dhamadhamāt |
धमधमाभ्याम्
dhamadhamābhyām |
धमधमेभ्यः
dhamadhamebhyaḥ |
Genitivo |
धमधमस्य
dhamadhamasya |
धमधमयोः
dhamadhamayoḥ |
धमधमानाम्
dhamadhamānām |
Locativo |
धमधमे
dhamadhame |
धमधमयोः
dhamadhamayoḥ |
धमधमेषु
dhamadhameṣu |