Sanskrit tools

Sanskrit declension


Declension of धमधमा dhamadhamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धमधमा dhamadhamā
धमधमे dhamadhame
धमधमाः dhamadhamāḥ
Vocative धमधमे dhamadhame
धमधमे dhamadhame
धमधमाः dhamadhamāḥ
Accusative धमधमाम् dhamadhamām
धमधमे dhamadhame
धमधमाः dhamadhamāḥ
Instrumental धमधमया dhamadhamayā
धमधमाभ्याम् dhamadhamābhyām
धमधमाभिः dhamadhamābhiḥ
Dative धमधमायै dhamadhamāyai
धमधमाभ्याम् dhamadhamābhyām
धमधमाभ्यः dhamadhamābhyaḥ
Ablative धमधमायाः dhamadhamāyāḥ
धमधमाभ्याम् dhamadhamābhyām
धमधमाभ्यः dhamadhamābhyaḥ
Genitive धमधमायाः dhamadhamāyāḥ
धमधमयोः dhamadhamayoḥ
धमधमानाम् dhamadhamānām
Locative धमधमायाम् dhamadhamāyām
धमधमयोः dhamadhamayoḥ
धमधमासु dhamadhamāsu