Singular | Dual | Plural | |
Nominativo |
धमधमा
dhamadhamā |
धमधमे
dhamadhame |
धमधमाः
dhamadhamāḥ |
Vocativo |
धमधमे
dhamadhame |
धमधमे
dhamadhame |
धमधमाः
dhamadhamāḥ |
Acusativo |
धमधमाम्
dhamadhamām |
धमधमे
dhamadhame |
धमधमाः
dhamadhamāḥ |
Instrumental |
धमधमया
dhamadhamayā |
धमधमाभ्याम्
dhamadhamābhyām |
धमधमाभिः
dhamadhamābhiḥ |
Dativo |
धमधमायै
dhamadhamāyai |
धमधमाभ्याम्
dhamadhamābhyām |
धमधमाभ्यः
dhamadhamābhyaḥ |
Ablativo |
धमधमायाः
dhamadhamāyāḥ |
धमधमाभ्याम्
dhamadhamābhyām |
धमधमाभ्यः
dhamadhamābhyaḥ |
Genitivo |
धमधमायाः
dhamadhamāyāḥ |
धमधमयोः
dhamadhamayoḥ |
धमधमानाम्
dhamadhamānām |
Locativo |
धमधमायाम्
dhamadhamāyām |
धमधमयोः
dhamadhamayoḥ |
धमधमासु
dhamadhamāsu |