Singular | Dual | Plural | |
Nominative |
धमना
dhamanā |
धमने
dhamane |
धमनाः
dhamanāḥ |
Vocative |
धमने
dhamane |
धमने
dhamane |
धमनाः
dhamanāḥ |
Accusative |
धमनाम्
dhamanām |
धमने
dhamane |
धमनाः
dhamanāḥ |
Instrumental |
धमनया
dhamanayā |
धमनाभ्याम्
dhamanābhyām |
धमनाभिः
dhamanābhiḥ |
Dative |
धमनायै
dhamanāyai |
धमनाभ्याम्
dhamanābhyām |
धमनाभ्यः
dhamanābhyaḥ |
Ablative |
धमनायाः
dhamanāyāḥ |
धमनाभ्याम्
dhamanābhyām |
धमनाभ्यः
dhamanābhyaḥ |
Genitive |
धमनायाः
dhamanāyāḥ |
धमनयोः
dhamanayoḥ |
धमनानाम्
dhamanānām |
Locative |
धमनायाम्
dhamanāyām |
धमनयोः
dhamanayoḥ |
धमनासु
dhamanāsu |