Singular | Dual | Plural | |
Nominativo |
धमना
dhamanā |
धमने
dhamane |
धमनाः
dhamanāḥ |
Vocativo |
धमने
dhamane |
धमने
dhamane |
धमनाः
dhamanāḥ |
Acusativo |
धमनाम्
dhamanām |
धमने
dhamane |
धमनाः
dhamanāḥ |
Instrumental |
धमनया
dhamanayā |
धमनाभ्याम्
dhamanābhyām |
धमनाभिः
dhamanābhiḥ |
Dativo |
धमनायै
dhamanāyai |
धमनाभ्याम्
dhamanābhyām |
धमनाभ्यः
dhamanābhyaḥ |
Ablativo |
धमनायाः
dhamanāyāḥ |
धमनाभ्याम्
dhamanābhyām |
धमनाभ्यः
dhamanābhyaḥ |
Genitivo |
धमनायाः
dhamanāyāḥ |
धमनयोः
dhamanayoḥ |
धमनानाम्
dhamanānām |
Locativo |
धमनायाम्
dhamanāyām |
धमनयोः
dhamanayoḥ |
धमनासु
dhamanāsu |