Sanskrit tools

Sanskrit declension


Declension of धमनि dhamani, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धमनिः dhamaniḥ
धमनी dhamanī
धमनयः dhamanayaḥ
Vocative धमने dhamane
धमनी dhamanī
धमनयः dhamanayaḥ
Accusative धमनिम् dhamanim
धमनी dhamanī
धमनीः dhamanīḥ
Instrumental धमन्या dhamanyā
धमनिभ्याम् dhamanibhyām
धमनिभिः dhamanibhiḥ
Dative धमनये dhamanaye
धमन्यै dhamanyai
धमनिभ्याम् dhamanibhyām
धमनिभ्यः dhamanibhyaḥ
Ablative धमनेः dhamaneḥ
धमन्याः dhamanyāḥ
धमनिभ्याम् dhamanibhyām
धमनिभ्यः dhamanibhyaḥ
Genitive धमनेः dhamaneḥ
धमन्याः dhamanyāḥ
धमन्योः dhamanyoḥ
धमनीनाम् dhamanīnām
Locative धमनौ dhamanau
धमन्याम् dhamanyām
धमन्योः dhamanyoḥ
धमनिषु dhamaniṣu