Ferramentas de sânscrito

Declinação do sânscrito


Declinação de धमनि dhamani, f.

Referência(s) (em inglês): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धमनिः dhamaniḥ
धमनी dhamanī
धमनयः dhamanayaḥ
Vocativo धमने dhamane
धमनी dhamanī
धमनयः dhamanayaḥ
Acusativo धमनिम् dhamanim
धमनी dhamanī
धमनीः dhamanīḥ
Instrumental धमन्या dhamanyā
धमनिभ्याम् dhamanibhyām
धमनिभिः dhamanibhiḥ
Dativo धमनये dhamanaye
धमन्यै dhamanyai
धमनिभ्याम् dhamanibhyām
धमनिभ्यः dhamanibhyaḥ
Ablativo धमनेः dhamaneḥ
धमन्याः dhamanyāḥ
धमनिभ्याम् dhamanibhyām
धमनिभ्यः dhamanibhyaḥ
Genitivo धमनेः dhamaneḥ
धमन्याः dhamanyāḥ
धमन्योः dhamanyoḥ
धमनीनाम् dhamanīnām
Locativo धमनौ dhamanau
धमन्याम् dhamanyām
धमन्योः dhamanyoḥ
धमनिषु dhamaniṣu