Sanskrit tools

Sanskrit declension


Declension of धर्मगञ्ज dharmagañja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मगञ्जः dharmagañjaḥ
धर्मगञ्जौ dharmagañjau
धर्मगञ्जाः dharmagañjāḥ
Vocative धर्मगञ्ज dharmagañja
धर्मगञ्जौ dharmagañjau
धर्मगञ्जाः dharmagañjāḥ
Accusative धर्मगञ्जम् dharmagañjam
धर्मगञ्जौ dharmagañjau
धर्मगञ्जान् dharmagañjān
Instrumental धर्मगञ्जेन dharmagañjena
धर्मगञ्जाभ्याम् dharmagañjābhyām
धर्मगञ्जैः dharmagañjaiḥ
Dative धर्मगञ्जाय dharmagañjāya
धर्मगञ्जाभ्याम् dharmagañjābhyām
धर्मगञ्जेभ्यः dharmagañjebhyaḥ
Ablative धर्मगञ्जात् dharmagañjāt
धर्मगञ्जाभ्याम् dharmagañjābhyām
धर्मगञ्जेभ्यः dharmagañjebhyaḥ
Genitive धर्मगञ्जस्य dharmagañjasya
धर्मगञ्जयोः dharmagañjayoḥ
धर्मगञ्जानाम् dharmagañjānām
Locative धर्मगञ्जे dharmagañje
धर्मगञ्जयोः dharmagañjayoḥ
धर्मगञ्जेषु dharmagañjeṣu