| Singular | Dual | Plural |
Nominativo |
धर्मगञ्जः
dharmagañjaḥ
|
धर्मगञ्जौ
dharmagañjau
|
धर्मगञ्जाः
dharmagañjāḥ
|
Vocativo |
धर्मगञ्ज
dharmagañja
|
धर्मगञ्जौ
dharmagañjau
|
धर्मगञ्जाः
dharmagañjāḥ
|
Acusativo |
धर्मगञ्जम्
dharmagañjam
|
धर्मगञ्जौ
dharmagañjau
|
धर्मगञ्जान्
dharmagañjān
|
Instrumental |
धर्मगञ्जेन
dharmagañjena
|
धर्मगञ्जाभ्याम्
dharmagañjābhyām
|
धर्मगञ्जैः
dharmagañjaiḥ
|
Dativo |
धर्मगञ्जाय
dharmagañjāya
|
धर्मगञ्जाभ्याम्
dharmagañjābhyām
|
धर्मगञ्जेभ्यः
dharmagañjebhyaḥ
|
Ablativo |
धर्मगञ्जात्
dharmagañjāt
|
धर्मगञ्जाभ्याम्
dharmagañjābhyām
|
धर्मगञ्जेभ्यः
dharmagañjebhyaḥ
|
Genitivo |
धर्मगञ्जस्य
dharmagañjasya
|
धर्मगञ्जयोः
dharmagañjayoḥ
|
धर्मगञ्जानाम्
dharmagañjānām
|
Locativo |
धर्मगञ्जे
dharmagañje
|
धर्मगञ्जयोः
dharmagañjayoḥ
|
धर्मगञ्जेषु
dharmagañjeṣu
|