Sanskrit tools

Sanskrit declension


Declension of धर्मगवेष dharmagaveṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मगवेषः dharmagaveṣaḥ
धर्मगवेषौ dharmagaveṣau
धर्मगवेषाः dharmagaveṣāḥ
Vocative धर्मगवेष dharmagaveṣa
धर्मगवेषौ dharmagaveṣau
धर्मगवेषाः dharmagaveṣāḥ
Accusative धर्मगवेषम् dharmagaveṣam
धर्मगवेषौ dharmagaveṣau
धर्मगवेषान् dharmagaveṣān
Instrumental धर्मगवेषेण dharmagaveṣeṇa
धर्मगवेषाभ्याम् dharmagaveṣābhyām
धर्मगवेषैः dharmagaveṣaiḥ
Dative धर्मगवेषाय dharmagaveṣāya
धर्मगवेषाभ्याम् dharmagaveṣābhyām
धर्मगवेषेभ्यः dharmagaveṣebhyaḥ
Ablative धर्मगवेषात् dharmagaveṣāt
धर्मगवेषाभ्याम् dharmagaveṣābhyām
धर्मगवेषेभ्यः dharmagaveṣebhyaḥ
Genitive धर्मगवेषस्य dharmagaveṣasya
धर्मगवेषयोः dharmagaveṣayoḥ
धर्मगवेषाणाम् dharmagaveṣāṇām
Locative धर्मगवेषे dharmagaveṣe
धर्मगवेषयोः dharmagaveṣayoḥ
धर्मगवेषेषु dharmagaveṣeṣu