| Singular | Dual | Plural |
Nominativo |
धर्मगवेषः
dharmagaveṣaḥ
|
धर्मगवेषौ
dharmagaveṣau
|
धर्मगवेषाः
dharmagaveṣāḥ
|
Vocativo |
धर्मगवेष
dharmagaveṣa
|
धर्मगवेषौ
dharmagaveṣau
|
धर्मगवेषाः
dharmagaveṣāḥ
|
Acusativo |
धर्मगवेषम्
dharmagaveṣam
|
धर्मगवेषौ
dharmagaveṣau
|
धर्मगवेषान्
dharmagaveṣān
|
Instrumental |
धर्मगवेषेण
dharmagaveṣeṇa
|
धर्मगवेषाभ्याम्
dharmagaveṣābhyām
|
धर्मगवेषैः
dharmagaveṣaiḥ
|
Dativo |
धर्मगवेषाय
dharmagaveṣāya
|
धर्मगवेषाभ्याम्
dharmagaveṣābhyām
|
धर्मगवेषेभ्यः
dharmagaveṣebhyaḥ
|
Ablativo |
धर्मगवेषात्
dharmagaveṣāt
|
धर्मगवेषाभ्याम्
dharmagaveṣābhyām
|
धर्मगवेषेभ्यः
dharmagaveṣebhyaḥ
|
Genitivo |
धर्मगवेषस्य
dharmagaveṣasya
|
धर्मगवेषयोः
dharmagaveṣayoḥ
|
धर्मगवेषाणाम्
dharmagaveṣāṇām
|
Locativo |
धर्मगवेषे
dharmagaveṣe
|
धर्मगवेषयोः
dharmagaveṣayoḥ
|
धर्मगवेषेषु
dharmagaveṣeṣu
|