Sanskrit tools

Sanskrit declension


Declension of धर्मगहनाभ्युद्गतराज dharmagahanābhyudgatarāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मगहनाभ्युद्गतराजः dharmagahanābhyudgatarājaḥ
धर्मगहनाभ्युद्गतराजौ dharmagahanābhyudgatarājau
धर्मगहनाभ्युद्गतराजाः dharmagahanābhyudgatarājāḥ
Vocative धर्मगहनाभ्युद्गतराज dharmagahanābhyudgatarāja
धर्मगहनाभ्युद्गतराजौ dharmagahanābhyudgatarājau
धर्मगहनाभ्युद्गतराजाः dharmagahanābhyudgatarājāḥ
Accusative धर्मगहनाभ्युद्गतराजम् dharmagahanābhyudgatarājam
धर्मगहनाभ्युद्गतराजौ dharmagahanābhyudgatarājau
धर्मगहनाभ्युद्गतराजान् dharmagahanābhyudgatarājān
Instrumental धर्मगहनाभ्युद्गतराजेन dharmagahanābhyudgatarājena
धर्मगहनाभ्युद्गतराजाभ्याम् dharmagahanābhyudgatarājābhyām
धर्मगहनाभ्युद्गतराजैः dharmagahanābhyudgatarājaiḥ
Dative धर्मगहनाभ्युद्गतराजाय dharmagahanābhyudgatarājāya
धर्मगहनाभ्युद्गतराजाभ्याम् dharmagahanābhyudgatarājābhyām
धर्मगहनाभ्युद्गतराजेभ्यः dharmagahanābhyudgatarājebhyaḥ
Ablative धर्मगहनाभ्युद्गतराजात् dharmagahanābhyudgatarājāt
धर्मगहनाभ्युद्गतराजाभ्याम् dharmagahanābhyudgatarājābhyām
धर्मगहनाभ्युद्गतराजेभ्यः dharmagahanābhyudgatarājebhyaḥ
Genitive धर्मगहनाभ्युद्गतराजस्य dharmagahanābhyudgatarājasya
धर्मगहनाभ्युद्गतराजयोः dharmagahanābhyudgatarājayoḥ
धर्मगहनाभ्युद्गतराजानाम् dharmagahanābhyudgatarājānām
Locative धर्मगहनाभ्युद्गतराजे dharmagahanābhyudgatarāje
धर्मगहनाभ्युद्गतराजयोः dharmagahanābhyudgatarājayoḥ
धर्मगहनाभ्युद्गतराजेषु dharmagahanābhyudgatarājeṣu