| Singular | Dual | Plural |
Nominativo |
धर्मगहनाभ्युद्गतराजः
dharmagahanābhyudgatarājaḥ
|
धर्मगहनाभ्युद्गतराजौ
dharmagahanābhyudgatarājau
|
धर्मगहनाभ्युद्गतराजाः
dharmagahanābhyudgatarājāḥ
|
Vocativo |
धर्मगहनाभ्युद्गतराज
dharmagahanābhyudgatarāja
|
धर्मगहनाभ्युद्गतराजौ
dharmagahanābhyudgatarājau
|
धर्मगहनाभ्युद्गतराजाः
dharmagahanābhyudgatarājāḥ
|
Acusativo |
धर्मगहनाभ्युद्गतराजम्
dharmagahanābhyudgatarājam
|
धर्मगहनाभ्युद्गतराजौ
dharmagahanābhyudgatarājau
|
धर्मगहनाभ्युद्गतराजान्
dharmagahanābhyudgatarājān
|
Instrumental |
धर्मगहनाभ्युद्गतराजेन
dharmagahanābhyudgatarājena
|
धर्मगहनाभ्युद्गतराजाभ्याम्
dharmagahanābhyudgatarājābhyām
|
धर्मगहनाभ्युद्गतराजैः
dharmagahanābhyudgatarājaiḥ
|
Dativo |
धर्मगहनाभ्युद्गतराजाय
dharmagahanābhyudgatarājāya
|
धर्मगहनाभ्युद्गतराजाभ्याम्
dharmagahanābhyudgatarājābhyām
|
धर्मगहनाभ्युद्गतराजेभ्यः
dharmagahanābhyudgatarājebhyaḥ
|
Ablativo |
धर्मगहनाभ्युद्गतराजात्
dharmagahanābhyudgatarājāt
|
धर्मगहनाभ्युद्गतराजाभ्याम्
dharmagahanābhyudgatarājābhyām
|
धर्मगहनाभ्युद्गतराजेभ्यः
dharmagahanābhyudgatarājebhyaḥ
|
Genitivo |
धर्मगहनाभ्युद्गतराजस्य
dharmagahanābhyudgatarājasya
|
धर्मगहनाभ्युद्गतराजयोः
dharmagahanābhyudgatarājayoḥ
|
धर्मगहनाभ्युद्गतराजानाम्
dharmagahanābhyudgatarājānām
|
Locativo |
धर्मगहनाभ्युद्गतराजे
dharmagahanābhyudgatarāje
|
धर्मगहनाभ्युद्गतराजयोः
dharmagahanābhyudgatarājayoḥ
|
धर्मगहनाभ्युद्गतराजेषु
dharmagahanābhyudgatarājeṣu
|