| Singular | Dual | Plural |
Nominative |
धर्मगुप्
dharmagup
|
धर्मगुपौ
dharmagupau
|
धर्मगुपः
dharmagupaḥ
|
Vocative |
धर्मगुप्
dharmagup
|
धर्मगुपौ
dharmagupau
|
धर्मगुपः
dharmagupaḥ
|
Accusative |
धर्मगुपम्
dharmagupam
|
धर्मगुपौ
dharmagupau
|
धर्मगुपः
dharmagupaḥ
|
Instrumental |
धर्मगुपा
dharmagupā
|
धर्मगुब्भ्याम्
dharmagubbhyām
|
धर्मगुब्भिः
dharmagubbhiḥ
|
Dative |
धर्मगुपे
dharmagupe
|
धर्मगुब्भ्याम्
dharmagubbhyām
|
धर्मगुब्भ्यः
dharmagubbhyaḥ
|
Ablative |
धर्मगुपः
dharmagupaḥ
|
धर्मगुब्भ्याम्
dharmagubbhyām
|
धर्मगुब्भ्यः
dharmagubbhyaḥ
|
Genitive |
धर्मगुपः
dharmagupaḥ
|
धर्मगुपोः
dharmagupoḥ
|
धर्मगुपाम्
dharmagupām
|
Locative |
धर्मगुपि
dharmagupi
|
धर्मगुपोः
dharmagupoḥ
|
धर्मगुप्सु
dharmagupsu
|