| Singular | Dual | Plural |
Nominativo |
धर्मगुप्
dharmagup
|
धर्मगुपौ
dharmagupau
|
धर्मगुपः
dharmagupaḥ
|
Vocativo |
धर्मगुप्
dharmagup
|
धर्मगुपौ
dharmagupau
|
धर्मगुपः
dharmagupaḥ
|
Acusativo |
धर्मगुपम्
dharmagupam
|
धर्मगुपौ
dharmagupau
|
धर्मगुपः
dharmagupaḥ
|
Instrumental |
धर्मगुपा
dharmagupā
|
धर्मगुब्भ्याम्
dharmagubbhyām
|
धर्मगुब्भिः
dharmagubbhiḥ
|
Dativo |
धर्मगुपे
dharmagupe
|
धर्मगुब्भ्याम्
dharmagubbhyām
|
धर्मगुब्भ्यः
dharmagubbhyaḥ
|
Ablativo |
धर्मगुपः
dharmagupaḥ
|
धर्मगुब्भ्याम्
dharmagubbhyām
|
धर्मगुब्भ्यः
dharmagubbhyaḥ
|
Genitivo |
धर्मगुपः
dharmagupaḥ
|
धर्मगुपोः
dharmagupoḥ
|
धर्मगुपाम्
dharmagupām
|
Locativo |
धर्मगुपि
dharmagupi
|
धर्मगुपोः
dharmagupoḥ
|
धर्मगुप्सु
dharmagupsu
|