Sanskrit tools

Sanskrit declension


Declension of धर्मगुप्त dharmagupta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मगुप्तः dharmaguptaḥ
धर्मगुप्तौ dharmaguptau
धर्मगुप्ताः dharmaguptāḥ
Vocative धर्मगुप्त dharmagupta
धर्मगुप्तौ dharmaguptau
धर्मगुप्ताः dharmaguptāḥ
Accusative धर्मगुप्तम् dharmaguptam
धर्मगुप्तौ dharmaguptau
धर्मगुप्तान् dharmaguptān
Instrumental धर्मगुप्तेन dharmaguptena
धर्मगुप्ताभ्याम् dharmaguptābhyām
धर्मगुप्तैः dharmaguptaiḥ
Dative धर्मगुप्ताय dharmaguptāya
धर्मगुप्ताभ्याम् dharmaguptābhyām
धर्मगुप्तेभ्यः dharmaguptebhyaḥ
Ablative धर्मगुप्तात् dharmaguptāt
धर्मगुप्ताभ्याम् dharmaguptābhyām
धर्मगुप्तेभ्यः dharmaguptebhyaḥ
Genitive धर्मगुप्तस्य dharmaguptasya
धर्मगुप्तयोः dharmaguptayoḥ
धर्मगुप्तानाम् dharmaguptānām
Locative धर्मगुप्ते dharmagupte
धर्मगुप्तयोः dharmaguptayoḥ
धर्मगुप्तेषु dharmagupteṣu