| Singular | Dual | Plural |
Nominativo |
धर्मगुप्तः
dharmaguptaḥ
|
धर्मगुप्तौ
dharmaguptau
|
धर्मगुप्ताः
dharmaguptāḥ
|
Vocativo |
धर्मगुप्त
dharmagupta
|
धर्मगुप्तौ
dharmaguptau
|
धर्मगुप्ताः
dharmaguptāḥ
|
Acusativo |
धर्मगुप्तम्
dharmaguptam
|
धर्मगुप्तौ
dharmaguptau
|
धर्मगुप्तान्
dharmaguptān
|
Instrumental |
धर्मगुप्तेन
dharmaguptena
|
धर्मगुप्ताभ्याम्
dharmaguptābhyām
|
धर्मगुप्तैः
dharmaguptaiḥ
|
Dativo |
धर्मगुप्ताय
dharmaguptāya
|
धर्मगुप्ताभ्याम्
dharmaguptābhyām
|
धर्मगुप्तेभ्यः
dharmaguptebhyaḥ
|
Ablativo |
धर्मगुप्तात्
dharmaguptāt
|
धर्मगुप्ताभ्याम्
dharmaguptābhyām
|
धर्मगुप्तेभ्यः
dharmaguptebhyaḥ
|
Genitivo |
धर्मगुप्तस्य
dharmaguptasya
|
धर्मगुप्तयोः
dharmaguptayoḥ
|
धर्मगुप्तानाम्
dharmaguptānām
|
Locativo |
धर्मगुप्ते
dharmagupte
|
धर्मगुप्तयोः
dharmaguptayoḥ
|
धर्मगुप्तेषु
dharmagupteṣu
|